E 1774-3(60) Abhayakarīnāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Abhayakarīnāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:

Reel No. E 1774-3

Title Abhayakarīnāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 170r6‒171r2)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner /Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namo ratnaṃtrayāya(!) || namo bhavagate āryyāvalokiteśvarāya bodhisatvāya mahāsatvāya mahākārunīkāya(!) || tadyathā || oṃ muṣṭisumuṣṭicchedanivicchedani nirmmale maṃgale sumaṃgale sarvabhayamocani sarvapāpabhayabhyavimocani(!) | oṃ rājabhayāt | caurabhayāt || maraṇabhayāt | apaścā iti bha‥t (!) | agnibhayāt udakabhayā(!) paracakrabhayāt ||

(170r6‒v3)


«Colophon»

āryyaśrīabhayakarīnāmadhāraṇī samāpta(!) || || ye dharmā || ○ ||

(171r1‒2)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 28-03-2012